Declension table of ?saphalīkṛta

Deva

NeuterSingularDualPlural
Nominativesaphalīkṛtam saphalīkṛte saphalīkṛtāni
Vocativesaphalīkṛta saphalīkṛte saphalīkṛtāni
Accusativesaphalīkṛtam saphalīkṛte saphalīkṛtāni
Instrumentalsaphalīkṛtena saphalīkṛtābhyām saphalīkṛtaiḥ
Dativesaphalīkṛtāya saphalīkṛtābhyām saphalīkṛtebhyaḥ
Ablativesaphalīkṛtāt saphalīkṛtābhyām saphalīkṛtebhyaḥ
Genitivesaphalīkṛtasya saphalīkṛtayoḥ saphalīkṛtānām
Locativesaphalīkṛte saphalīkṛtayoḥ saphalīkṛteṣu

Compound saphalīkṛta -

Adverb -saphalīkṛtam -saphalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria