Declension table of ?saphalībhūta

Deva

MasculineSingularDualPlural
Nominativesaphalībhūtaḥ saphalībhūtau saphalībhūtāḥ
Vocativesaphalībhūta saphalībhūtau saphalībhūtāḥ
Accusativesaphalībhūtam saphalībhūtau saphalībhūtān
Instrumentalsaphalībhūtena saphalībhūtābhyām saphalībhūtaiḥ saphalībhūtebhiḥ
Dativesaphalībhūtāya saphalībhūtābhyām saphalībhūtebhyaḥ
Ablativesaphalībhūtāt saphalībhūtābhyām saphalībhūtebhyaḥ
Genitivesaphalībhūtasya saphalībhūtayoḥ saphalībhūtānām
Locativesaphalībhūte saphalībhūtayoḥ saphalībhūteṣu

Compound saphalībhūta -

Adverb -saphalībhūtam -saphalībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria