Declension table of ?saphalaprārthana

Deva

NeuterSingularDualPlural
Nominativesaphalaprārthanam saphalaprārthane saphalaprārthanāni
Vocativesaphalaprārthana saphalaprārthane saphalaprārthanāni
Accusativesaphalaprārthanam saphalaprārthane saphalaprārthanāni
Instrumentalsaphalaprārthanena saphalaprārthanābhyām saphalaprārthanaiḥ
Dativesaphalaprārthanāya saphalaprārthanābhyām saphalaprārthanebhyaḥ
Ablativesaphalaprārthanāt saphalaprārthanābhyām saphalaprārthanebhyaḥ
Genitivesaphalaprārthanasya saphalaprārthanayoḥ saphalaprārthanānām
Locativesaphalaprārthane saphalaprārthanayoḥ saphalaprārthaneṣu

Compound saphalaprārthana -

Adverb -saphalaprārthanam -saphalaprārthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria