Declension table of ?saphalaprārthana

Deva

MasculineSingularDualPlural
Nominativesaphalaprārthanaḥ saphalaprārthanau saphalaprārthanāḥ
Vocativesaphalaprārthana saphalaprārthanau saphalaprārthanāḥ
Accusativesaphalaprārthanam saphalaprārthanau saphalaprārthanān
Instrumentalsaphalaprārthanena saphalaprārthanābhyām saphalaprārthanaiḥ saphalaprārthanebhiḥ
Dativesaphalaprārthanāya saphalaprārthanābhyām saphalaprārthanebhyaḥ
Ablativesaphalaprārthanāt saphalaprārthanābhyām saphalaprārthanebhyaḥ
Genitivesaphalaprārthanasya saphalaprārthanayoḥ saphalaprārthanānām
Locativesaphalaprārthane saphalaprārthanayoḥ saphalaprārthaneṣu

Compound saphalaprārthana -

Adverb -saphalaprārthanam -saphalaprārthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria