Declension table of ?saphalaka

Deva

NeuterSingularDualPlural
Nominativesaphalakam saphalake saphalakāni
Vocativesaphalaka saphalake saphalakāni
Accusativesaphalakam saphalake saphalakāni
Instrumentalsaphalakena saphalakābhyām saphalakaiḥ
Dativesaphalakāya saphalakābhyām saphalakebhyaḥ
Ablativesaphalakāt saphalakābhyām saphalakebhyaḥ
Genitivesaphalakasya saphalakayoḥ saphalakānām
Locativesaphalake saphalakayoḥ saphalakeṣu

Compound saphalaka -

Adverb -saphalakam -saphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria