Declension table of saphala

Deva

NeuterSingularDualPlural
Nominativesaphalam saphale saphalāni
Vocativesaphala saphale saphalāni
Accusativesaphalam saphale saphalāni
Instrumentalsaphalena saphalābhyām saphalaiḥ
Dativesaphalāya saphalābhyām saphalebhyaḥ
Ablativesaphalāt saphalābhyām saphalebhyaḥ
Genitivesaphalasya saphalayoḥ saphalānām
Locativesaphale saphalayoḥ saphaleṣu

Compound saphala -

Adverb -saphalam -saphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria