Declension table of ?sapatnīputra

Deva

MasculineSingularDualPlural
Nominativesapatnīputraḥ sapatnīputrau sapatnīputrāḥ
Vocativesapatnīputra sapatnīputrau sapatnīputrāḥ
Accusativesapatnīputram sapatnīputrau sapatnīputrān
Instrumentalsapatnīputreṇa sapatnīputrābhyām sapatnīputraiḥ sapatnīputrebhiḥ
Dativesapatnīputrāya sapatnīputrābhyām sapatnīputrebhyaḥ
Ablativesapatnīputrāt sapatnīputrābhyām sapatnīputrebhyaḥ
Genitivesapatnīputrasya sapatnīputrayoḥ sapatnīputrāṇām
Locativesapatnīputre sapatnīputrayoḥ sapatnīputreṣu

Compound sapatnīputra -

Adverb -sapatnīputram -sapatnīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria