Declension table of ?sapatnīkā

Deva

FeminineSingularDualPlural
Nominativesapatnīkā sapatnīke sapatnīkāḥ
Vocativesapatnīke sapatnīke sapatnīkāḥ
Accusativesapatnīkām sapatnīke sapatnīkāḥ
Instrumentalsapatnīkayā sapatnīkābhyām sapatnīkābhiḥ
Dativesapatnīkāyai sapatnīkābhyām sapatnīkābhyaḥ
Ablativesapatnīkāyāḥ sapatnīkābhyām sapatnīkābhyaḥ
Genitivesapatnīkāyāḥ sapatnīkayoḥ sapatnīkānām
Locativesapatnīkāyām sapatnīkayoḥ sapatnīkāsu

Adverb -sapatnīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria