Declension table of ?sapatnīkṛtā

Deva

FeminineSingularDualPlural
Nominativesapatnīkṛtā sapatnīkṛte sapatnīkṛtāḥ
Vocativesapatnīkṛte sapatnīkṛte sapatnīkṛtāḥ
Accusativesapatnīkṛtām sapatnīkṛte sapatnīkṛtāḥ
Instrumentalsapatnīkṛtayā sapatnīkṛtābhyām sapatnīkṛtābhiḥ
Dativesapatnīkṛtāyai sapatnīkṛtābhyām sapatnīkṛtābhyaḥ
Ablativesapatnīkṛtāyāḥ sapatnīkṛtābhyām sapatnīkṛtābhyaḥ
Genitivesapatnīkṛtāyāḥ sapatnīkṛtayoḥ sapatnīkṛtānām
Locativesapatnīkṛtāyām sapatnīkṛtayoḥ sapatnīkṛtāsu

Adverb -sapatnīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria