Declension table of ?sapatnīkṛta

Deva

NeuterSingularDualPlural
Nominativesapatnīkṛtam sapatnīkṛte sapatnīkṛtāni
Vocativesapatnīkṛta sapatnīkṛte sapatnīkṛtāni
Accusativesapatnīkṛtam sapatnīkṛte sapatnīkṛtāni
Instrumentalsapatnīkṛtena sapatnīkṛtābhyām sapatnīkṛtaiḥ
Dativesapatnīkṛtāya sapatnīkṛtābhyām sapatnīkṛtebhyaḥ
Ablativesapatnīkṛtāt sapatnīkṛtābhyām sapatnīkṛtebhyaḥ
Genitivesapatnīkṛtasya sapatnīkṛtayoḥ sapatnīkṛtānām
Locativesapatnīkṛte sapatnīkṛtayoḥ sapatnīkṛteṣu

Compound sapatnīkṛta -

Adverb -sapatnīkṛtam -sapatnīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria