Declension table of ?sapatnīduhitṛ

Deva

FeminineSingularDualPlural
Nominativesapatnīduhitā sapatnīduhitārau sapatnīduhitāraḥ
Vocativesapatnīduhitaḥ sapatnīduhitārau sapatnīduhitāraḥ
Accusativesapatnīduhitāram sapatnīduhitārau sapatnīduhitṝḥ
Instrumentalsapatnīduhitrā sapatnīduhitṛbhyām sapatnīduhitṛbhiḥ
Dativesapatnīduhitre sapatnīduhitṛbhyām sapatnīduhitṛbhyaḥ
Ablativesapatnīduhituḥ sapatnīduhitṛbhyām sapatnīduhitṛbhyaḥ
Genitivesapatnīduhituḥ sapatnīduhitroḥ sapatnīduhitṝṇām
Locativesapatnīduhitari sapatnīduhitroḥ sapatnīduhitṛṣu

Compound sapatnīduhitṛ -

Adverb -sapatnīduhitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria