Declension table of ?sapatnībādhana

Deva

NeuterSingularDualPlural
Nominativesapatnībādhanam sapatnībādhane sapatnībādhanāni
Vocativesapatnībādhana sapatnībādhane sapatnībādhanāni
Accusativesapatnībādhanam sapatnībādhane sapatnībādhanāni
Instrumentalsapatnībādhanena sapatnībādhanābhyām sapatnībādhanaiḥ
Dativesapatnībādhanāya sapatnībādhanābhyām sapatnībādhanebhyaḥ
Ablativesapatnībādhanāt sapatnībādhanābhyām sapatnībādhanebhyaḥ
Genitivesapatnībādhanasya sapatnībādhanayoḥ sapatnībādhanānām
Locativesapatnībādhane sapatnībādhanayoḥ sapatnībādhaneṣu

Compound sapatnībādhana -

Adverb -sapatnībādhanam -sapatnībādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria