Declension table of ?sapatnaśrī

Deva

FeminineSingularDualPlural
Nominativesapatnaśrīḥ sapatnaśriyau sapatnaśriyaḥ
Vocativesapatnaśrīḥ sapatnaśriyau sapatnaśriyaḥ
Accusativesapatnaśriyam sapatnaśriyau sapatnaśriyaḥ
Instrumentalsapatnaśriyā sapatnaśrībhyām sapatnaśrībhiḥ
Dativesapatnaśriyai sapatnaśriye sapatnaśrībhyām sapatnaśrībhyaḥ
Ablativesapatnaśriyāḥ sapatnaśriyaḥ sapatnaśrībhyām sapatnaśrībhyaḥ
Genitivesapatnaśriyāḥ sapatnaśriyaḥ sapatnaśriyoḥ sapatnaśrīṇām sapatnaśriyām
Locativesapatnaśriyi sapatnaśriyām sapatnaśriyoḥ sapatnaśrīṣu

Compound sapatnaśrī -

Adverb -sapatnaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria