Declension table of ?sapatnasāha

Deva

MasculineSingularDualPlural
Nominativesapatnasāhaḥ sapatnasāhau sapatnasāhāḥ
Vocativesapatnasāha sapatnasāhau sapatnasāhāḥ
Accusativesapatnasāham sapatnasāhau sapatnasāhān
Instrumentalsapatnasāhena sapatnasāhābhyām sapatnasāhaiḥ sapatnasāhebhiḥ
Dativesapatnasāhāya sapatnasāhābhyām sapatnasāhebhyaḥ
Ablativesapatnasāhāt sapatnasāhābhyām sapatnasāhebhyaḥ
Genitivesapatnasāhasya sapatnasāhayoḥ sapatnasāhānām
Locativesapatnasāhe sapatnasāhayoḥ sapatnasāheṣu

Compound sapatnasāha -

Adverb -sapatnasāham -sapatnasāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria