Declension table of ?sapatnanāśa

Deva

MasculineSingularDualPlural
Nominativesapatnanāśaḥ sapatnanāśau sapatnanāśāḥ
Vocativesapatnanāśa sapatnanāśau sapatnanāśāḥ
Accusativesapatnanāśam sapatnanāśau sapatnanāśān
Instrumentalsapatnanāśena sapatnanāśābhyām sapatnanāśaiḥ sapatnanāśebhiḥ
Dativesapatnanāśāya sapatnanāśābhyām sapatnanāśebhyaḥ
Ablativesapatnanāśāt sapatnanāśābhyām sapatnanāśebhyaḥ
Genitivesapatnanāśasya sapatnanāśayoḥ sapatnanāśānām
Locativesapatnanāśe sapatnanāśayoḥ sapatnanāśeṣu

Compound sapatnanāśa -

Adverb -sapatnanāśam -sapatnanāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria