Declension table of ?sapatnakṣitā

Deva

FeminineSingularDualPlural
Nominativesapatnakṣitā sapatnakṣite sapatnakṣitāḥ
Vocativesapatnakṣite sapatnakṣite sapatnakṣitāḥ
Accusativesapatnakṣitām sapatnakṣite sapatnakṣitāḥ
Instrumentalsapatnakṣitayā sapatnakṣitābhyām sapatnakṣitābhiḥ
Dativesapatnakṣitāyai sapatnakṣitābhyām sapatnakṣitābhyaḥ
Ablativesapatnakṣitāyāḥ sapatnakṣitābhyām sapatnakṣitābhyaḥ
Genitivesapatnakṣitāyāḥ sapatnakṣitayoḥ sapatnakṣitānām
Locativesapatnakṣitāyām sapatnakṣitayoḥ sapatnakṣitāsu

Adverb -sapatnakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria