Declension table of ?sapatnakṣayaṇī

Deva

FeminineSingularDualPlural
Nominativesapatnakṣayaṇī sapatnakṣayaṇyau sapatnakṣayaṇyaḥ
Vocativesapatnakṣayaṇi sapatnakṣayaṇyau sapatnakṣayaṇyaḥ
Accusativesapatnakṣayaṇīm sapatnakṣayaṇyau sapatnakṣayaṇīḥ
Instrumentalsapatnakṣayaṇyā sapatnakṣayaṇībhyām sapatnakṣayaṇībhiḥ
Dativesapatnakṣayaṇyai sapatnakṣayaṇībhyām sapatnakṣayaṇībhyaḥ
Ablativesapatnakṣayaṇyāḥ sapatnakṣayaṇībhyām sapatnakṣayaṇībhyaḥ
Genitivesapatnakṣayaṇyāḥ sapatnakṣayaṇyoḥ sapatnakṣayaṇīnām
Locativesapatnakṣayaṇyām sapatnakṣayaṇyoḥ sapatnakṣayaṇīṣu

Compound sapatnakṣayaṇi - sapatnakṣayaṇī -

Adverb -sapatnakṣayaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria