Declension table of ?sapatnakṣayaṇa

Deva

NeuterSingularDualPlural
Nominativesapatnakṣayaṇam sapatnakṣayaṇe sapatnakṣayaṇāni
Vocativesapatnakṣayaṇa sapatnakṣayaṇe sapatnakṣayaṇāni
Accusativesapatnakṣayaṇam sapatnakṣayaṇe sapatnakṣayaṇāni
Instrumentalsapatnakṣayaṇena sapatnakṣayaṇābhyām sapatnakṣayaṇaiḥ
Dativesapatnakṣayaṇāya sapatnakṣayaṇābhyām sapatnakṣayaṇebhyaḥ
Ablativesapatnakṣayaṇāt sapatnakṣayaṇābhyām sapatnakṣayaṇebhyaḥ
Genitivesapatnakṣayaṇasya sapatnakṣayaṇayoḥ sapatnakṣayaṇānām
Locativesapatnakṣayaṇe sapatnakṣayaṇayoḥ sapatnakṣayaṇeṣu

Compound sapatnakṣayaṇa -

Adverb -sapatnakṣayaṇam -sapatnakṣayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria