Declension table of ?sapatnakṣayaṇa

Deva

MasculineSingularDualPlural
Nominativesapatnakṣayaṇaḥ sapatnakṣayaṇau sapatnakṣayaṇāḥ
Vocativesapatnakṣayaṇa sapatnakṣayaṇau sapatnakṣayaṇāḥ
Accusativesapatnakṣayaṇam sapatnakṣayaṇau sapatnakṣayaṇān
Instrumentalsapatnakṣayaṇena sapatnakṣayaṇābhyām sapatnakṣayaṇaiḥ sapatnakṣayaṇebhiḥ
Dativesapatnakṣayaṇāya sapatnakṣayaṇābhyām sapatnakṣayaṇebhyaḥ
Ablativesapatnakṣayaṇāt sapatnakṣayaṇābhyām sapatnakṣayaṇebhyaḥ
Genitivesapatnakṣayaṇasya sapatnakṣayaṇayoḥ sapatnakṣayaṇānām
Locativesapatnakṣayaṇe sapatnakṣayaṇayoḥ sapatnakṣayaṇeṣu

Compound sapatnakṣayaṇa -

Adverb -sapatnakṣayaṇam -sapatnakṣayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria