Declension table of ?sapatnadūṣaṇā

Deva

FeminineSingularDualPlural
Nominativesapatnadūṣaṇā sapatnadūṣaṇe sapatnadūṣaṇāḥ
Vocativesapatnadūṣaṇe sapatnadūṣaṇe sapatnadūṣaṇāḥ
Accusativesapatnadūṣaṇām sapatnadūṣaṇe sapatnadūṣaṇāḥ
Instrumentalsapatnadūṣaṇayā sapatnadūṣaṇābhyām sapatnadūṣaṇābhiḥ
Dativesapatnadūṣaṇāyai sapatnadūṣaṇābhyām sapatnadūṣaṇābhyaḥ
Ablativesapatnadūṣaṇāyāḥ sapatnadūṣaṇābhyām sapatnadūṣaṇābhyaḥ
Genitivesapatnadūṣaṇāyāḥ sapatnadūṣaṇayoḥ sapatnadūṣaṇānām
Locativesapatnadūṣaṇāyām sapatnadūṣaṇayoḥ sapatnadūṣaṇāsu

Adverb -sapatnadūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria