Declension table of ?sapatnadūṣaṇa

Deva

NeuterSingularDualPlural
Nominativesapatnadūṣaṇam sapatnadūṣaṇe sapatnadūṣaṇāni
Vocativesapatnadūṣaṇa sapatnadūṣaṇe sapatnadūṣaṇāni
Accusativesapatnadūṣaṇam sapatnadūṣaṇe sapatnadūṣaṇāni
Instrumentalsapatnadūṣaṇena sapatnadūṣaṇābhyām sapatnadūṣaṇaiḥ
Dativesapatnadūṣaṇāya sapatnadūṣaṇābhyām sapatnadūṣaṇebhyaḥ
Ablativesapatnadūṣaṇāt sapatnadūṣaṇābhyām sapatnadūṣaṇebhyaḥ
Genitivesapatnadūṣaṇasya sapatnadūṣaṇayoḥ sapatnadūṣaṇānām
Locativesapatnadūṣaṇe sapatnadūṣaṇayoḥ sapatnadūṣaṇeṣu

Compound sapatnadūṣaṇa -

Adverb -sapatnadūṣaṇam -sapatnadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria