Declension table of ?sapatnadūṣaṇa

Deva

MasculineSingularDualPlural
Nominativesapatnadūṣaṇaḥ sapatnadūṣaṇau sapatnadūṣaṇāḥ
Vocativesapatnadūṣaṇa sapatnadūṣaṇau sapatnadūṣaṇāḥ
Accusativesapatnadūṣaṇam sapatnadūṣaṇau sapatnadūṣaṇān
Instrumentalsapatnadūṣaṇena sapatnadūṣaṇābhyām sapatnadūṣaṇaiḥ sapatnadūṣaṇebhiḥ
Dativesapatnadūṣaṇāya sapatnadūṣaṇābhyām sapatnadūṣaṇebhyaḥ
Ablativesapatnadūṣaṇāt sapatnadūṣaṇābhyām sapatnadūṣaṇebhyaḥ
Genitivesapatnadūṣaṇasya sapatnadūṣaṇayoḥ sapatnadūṣaṇānām
Locativesapatnadūṣaṇe sapatnadūṣaṇayoḥ sapatnadūṣaṇeṣu

Compound sapatnadūṣaṇa -

Adverb -sapatnadūṣaṇam -sapatnadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria