Declension table of ?sapatnacātana

Deva

NeuterSingularDualPlural
Nominativesapatnacātanam sapatnacātane sapatnacātanāni
Vocativesapatnacātana sapatnacātane sapatnacātanāni
Accusativesapatnacātanam sapatnacātane sapatnacātanāni
Instrumentalsapatnacātanena sapatnacātanābhyām sapatnacātanaiḥ
Dativesapatnacātanāya sapatnacātanābhyām sapatnacātanebhyaḥ
Ablativesapatnacātanāt sapatnacātanābhyām sapatnacātanebhyaḥ
Genitivesapatnacātanasya sapatnacātanayoḥ sapatnacātanānām
Locativesapatnacātane sapatnacātanayoḥ sapatnacātaneṣu

Compound sapatnacātana -

Adverb -sapatnacātanam -sapatnacātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria