Declension table of ?sapatnacātanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sapatnacātanaḥ | sapatnacātanau | sapatnacātanāḥ |
Vocative | sapatnacātana | sapatnacātanau | sapatnacātanāḥ |
Accusative | sapatnacātanam | sapatnacātanau | sapatnacātanān |
Instrumental | sapatnacātanena | sapatnacātanābhyām | sapatnacātanaiḥ sapatnacātanebhiḥ |
Dative | sapatnacātanāya | sapatnacātanābhyām | sapatnacātanebhyaḥ |
Ablative | sapatnacātanāt | sapatnacātanābhyām | sapatnacātanebhyaḥ |
Genitive | sapatnacātanasya | sapatnacātanayoḥ | sapatnacātanānām |
Locative | sapatnacātane | sapatnacātanayoḥ | sapatnacātaneṣu |