Declension table of ?sapatnacātana

Deva

MasculineSingularDualPlural
Nominativesapatnacātanaḥ sapatnacātanau sapatnacātanāḥ
Vocativesapatnacātana sapatnacātanau sapatnacātanāḥ
Accusativesapatnacātanam sapatnacātanau sapatnacātanān
Instrumentalsapatnacātanena sapatnacātanābhyām sapatnacātanaiḥ sapatnacātanebhiḥ
Dativesapatnacātanāya sapatnacātanābhyām sapatnacātanebhyaḥ
Ablativesapatnacātanāt sapatnacātanābhyām sapatnacātanebhyaḥ
Genitivesapatnacātanasya sapatnacātanayoḥ sapatnacātanānām
Locativesapatnacātane sapatnacātanayoḥ sapatnacātaneṣu

Compound sapatnacātana -

Adverb -sapatnacātanam -sapatnacātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria