Declension table of ?saparvatavanadruma

Deva

MasculineSingularDualPlural
Nominativesaparvatavanadrumaḥ saparvatavanadrumau saparvatavanadrumāḥ
Vocativesaparvatavanadruma saparvatavanadrumau saparvatavanadrumāḥ
Accusativesaparvatavanadrumam saparvatavanadrumau saparvatavanadrumān
Instrumentalsaparvatavanadrumeṇa saparvatavanadrumābhyām saparvatavanadrumaiḥ saparvatavanadrumebhiḥ
Dativesaparvatavanadrumāya saparvatavanadrumābhyām saparvatavanadrumebhyaḥ
Ablativesaparvatavanadrumāt saparvatavanadrumābhyām saparvatavanadrumebhyaḥ
Genitivesaparvatavanadrumasya saparvatavanadrumayoḥ saparvatavanadrumāṇām
Locativesaparvatavanadrume saparvatavanadrumayoḥ saparvatavanadrumeṣu

Compound saparvatavanadruma -

Adverb -saparvatavanadrumam -saparvatavanadrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria