Declension table of ?saparvatā

Deva

FeminineSingularDualPlural
Nominativesaparvatā saparvate saparvatāḥ
Vocativesaparvate saparvate saparvatāḥ
Accusativesaparvatām saparvate saparvatāḥ
Instrumentalsaparvatayā saparvatābhyām saparvatābhiḥ
Dativesaparvatāyai saparvatābhyām saparvatābhyaḥ
Ablativesaparvatāyāḥ saparvatābhyām saparvatābhyaḥ
Genitivesaparvatāyāḥ saparvatayoḥ saparvatānām
Locativesaparvatāyām saparvatayoḥ saparvatāsu

Adverb -saparvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria