Declension table of ?saparvata

Deva

MasculineSingularDualPlural
Nominativesaparvataḥ saparvatau saparvatāḥ
Vocativesaparvata saparvatau saparvatāḥ
Accusativesaparvatam saparvatau saparvatān
Instrumentalsaparvatena saparvatābhyām saparvataiḥ saparvatebhiḥ
Dativesaparvatāya saparvatābhyām saparvatebhyaḥ
Ablativesaparvatāt saparvatābhyām saparvatebhyaḥ
Genitivesaparvatasya saparvatayoḥ saparvatānām
Locativesaparvate saparvatayoḥ saparvateṣu

Compound saparvata -

Adverb -saparvatam -saparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria