Declension table of ?sapariśraya

Deva

NeuterSingularDualPlural
Nominativesapariśrayam sapariśraye sapariśrayāṇi
Vocativesapariśraya sapariśraye sapariśrayāṇi
Accusativesapariśrayam sapariśraye sapariśrayāṇi
Instrumentalsapariśrayeṇa sapariśrayābhyām sapariśrayaiḥ
Dativesapariśrayāya sapariśrayābhyām sapariśrayebhyaḥ
Ablativesapariśrayāt sapariśrayābhyām sapariśrayebhyaḥ
Genitivesapariśrayasya sapariśrayayoḥ sapariśrayāṇām
Locativesapariśraye sapariśrayayoḥ sapariśrayeṣu

Compound sapariśraya -

Adverb -sapariśrayam -sapariśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria