Declension table of ?sapariśeṣā

Deva

FeminineSingularDualPlural
Nominativesapariśeṣā sapariśeṣe sapariśeṣāḥ
Vocativesapariśeṣe sapariśeṣe sapariśeṣāḥ
Accusativesapariśeṣām sapariśeṣe sapariśeṣāḥ
Instrumentalsapariśeṣayā sapariśeṣābhyām sapariśeṣābhiḥ
Dativesapariśeṣāyai sapariśeṣābhyām sapariśeṣābhyaḥ
Ablativesapariśeṣāyāḥ sapariśeṣābhyām sapariśeṣābhyaḥ
Genitivesapariśeṣāyāḥ sapariśeṣayoḥ sapariśeṣāṇām
Locativesapariśeṣāyām sapariśeṣayoḥ sapariśeṣāsu

Adverb -sapariśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria