Declension table of ?saparivāhā

Deva

FeminineSingularDualPlural
Nominativesaparivāhā saparivāhe saparivāhāḥ
Vocativesaparivāhe saparivāhe saparivāhāḥ
Accusativesaparivāhām saparivāhe saparivāhāḥ
Instrumentalsaparivāhayā saparivāhābhyām saparivāhābhiḥ
Dativesaparivāhāyai saparivāhābhyām saparivāhābhyaḥ
Ablativesaparivāhāyāḥ saparivāhābhyām saparivāhābhyaḥ
Genitivesaparivāhāyāḥ saparivāhayoḥ saparivāhāṇām
Locativesaparivāhāyām saparivāhayoḥ saparivāhāsu

Adverb -saparivāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria