Declension table of ?saparivāha

Deva

MasculineSingularDualPlural
Nominativesaparivāhaḥ saparivāhau saparivāhāḥ
Vocativesaparivāha saparivāhau saparivāhāḥ
Accusativesaparivāham saparivāhau saparivāhān
Instrumentalsaparivāheṇa saparivāhābhyām saparivāhaiḥ saparivāhebhiḥ
Dativesaparivāhāya saparivāhābhyām saparivāhebhyaḥ
Ablativesaparivāhāt saparivāhābhyām saparivāhebhyaḥ
Genitivesaparivāhasya saparivāhayoḥ saparivāhāṇām
Locativesaparivāhe saparivāhayoḥ saparivāheṣu

Compound saparivāha -

Adverb -saparivāham -saparivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria