Declension table of ?saparihāsa

Deva

NeuterSingularDualPlural
Nominativesaparihāsam saparihāse saparihāsāni
Vocativesaparihāsa saparihāse saparihāsāni
Accusativesaparihāsam saparihāse saparihāsāni
Instrumentalsaparihāsena saparihāsābhyām saparihāsaiḥ
Dativesaparihāsāya saparihāsābhyām saparihāsebhyaḥ
Ablativesaparihāsāt saparihāsābhyām saparihāsebhyaḥ
Genitivesaparihāsasya saparihāsayoḥ saparihāsānām
Locativesaparihāse saparihāsayoḥ saparihāseṣu

Compound saparihāsa -

Adverb -saparihāsam -saparihāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria