Declension table of ?saparihāsa

Deva

MasculineSingularDualPlural
Nominativesaparihāsaḥ saparihāsau saparihāsāḥ
Vocativesaparihāsa saparihāsau saparihāsāḥ
Accusativesaparihāsam saparihāsau saparihāsān
Instrumentalsaparihāsena saparihāsābhyām saparihāsaiḥ saparihāsebhiḥ
Dativesaparihāsāya saparihāsābhyām saparihāsebhyaḥ
Ablativesaparihāsāt saparihāsābhyām saparihāsebhyaḥ
Genitivesaparihāsasya saparihāsayoḥ saparihāsānām
Locativesaparihāse saparihāsayoḥ saparihāseṣu

Compound saparihāsa -

Adverb -saparihāsam -saparihāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria