Declension table of ?saparicchadā

Deva

FeminineSingularDualPlural
Nominativesaparicchadā saparicchade saparicchadāḥ
Vocativesaparicchade saparicchade saparicchadāḥ
Accusativesaparicchadām saparicchade saparicchadāḥ
Instrumentalsaparicchadayā saparicchadābhyām saparicchadābhiḥ
Dativesaparicchadāyai saparicchadābhyām saparicchadābhyaḥ
Ablativesaparicchadāyāḥ saparicchadābhyām saparicchadābhyaḥ
Genitivesaparicchadāyāḥ saparicchadayoḥ saparicchadānām
Locativesaparicchadāyām saparicchadayoḥ saparicchadāsu

Adverb -saparicchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria