Declension table of ?saparibādhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saparibādham | saparibādhe | saparibādhāni |
Vocative | saparibādha | saparibādhe | saparibādhāni |
Accusative | saparibādham | saparibādhe | saparibādhāni |
Instrumental | saparibādhena | saparibādhābhyām | saparibādhaiḥ |
Dative | saparibādhāya | saparibādhābhyām | saparibādhebhyaḥ |
Ablative | saparibādhāt | saparibādhābhyām | saparibādhebhyaḥ |
Genitive | saparibādhasya | saparibādhayoḥ | saparibādhānām |
Locative | saparibādhe | saparibādhayoḥ | saparibādheṣu |