Declension table of ?saparibādha

Deva

NeuterSingularDualPlural
Nominativesaparibādham saparibādhe saparibādhāni
Vocativesaparibādha saparibādhe saparibādhāni
Accusativesaparibādham saparibādhe saparibādhāni
Instrumentalsaparibādhena saparibādhābhyām saparibādhaiḥ
Dativesaparibādhāya saparibādhābhyām saparibādhebhyaḥ
Ablativesaparibādhāt saparibādhābhyām saparibādhebhyaḥ
Genitivesaparibādhasya saparibādhayoḥ saparibādhānām
Locativesaparibādhe saparibādhayoḥ saparibādheṣu

Compound saparibādha -

Adverb -saparibādham -saparibādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria