Declension table of ?saparākrama

Deva

MasculineSingularDualPlural
Nominativesaparākramaḥ saparākramau saparākramāḥ
Vocativesaparākrama saparākramau saparākramāḥ
Accusativesaparākramam saparākramau saparākramān
Instrumentalsaparākrameṇa saparākramābhyām saparākramaiḥ saparākramebhiḥ
Dativesaparākramāya saparākramābhyām saparākramebhyaḥ
Ablativesaparākramāt saparākramābhyām saparākramebhyaḥ
Genitivesaparākramasya saparākramayoḥ saparākramāṇām
Locativesaparākrame saparākramayoḥ saparākrameṣu

Compound saparākrama -

Adverb -saparākramam -saparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria