Declension table of ?saparṣatkā

Deva

FeminineSingularDualPlural
Nominativesaparṣatkā saparṣatke saparṣatkāḥ
Vocativesaparṣatke saparṣatke saparṣatkāḥ
Accusativesaparṣatkām saparṣatke saparṣatkāḥ
Instrumentalsaparṣatkayā saparṣatkābhyām saparṣatkābhiḥ
Dativesaparṣatkāyai saparṣatkābhyām saparṣatkābhyaḥ
Ablativesaparṣatkāyāḥ saparṣatkābhyām saparṣatkābhyaḥ
Genitivesaparṣatkāyāḥ saparṣatkayoḥ saparṣatkānām
Locativesaparṣatkāyām saparṣatkayoḥ saparṣatkāsu

Adverb -saparṣatkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria