Declension table of ?saparṣatka

Deva

NeuterSingularDualPlural
Nominativesaparṣatkam saparṣatke saparṣatkāni
Vocativesaparṣatka saparṣatke saparṣatkāni
Accusativesaparṣatkam saparṣatke saparṣatkāni
Instrumentalsaparṣatkena saparṣatkābhyām saparṣatkaiḥ
Dativesaparṣatkāya saparṣatkābhyām saparṣatkebhyaḥ
Ablativesaparṣatkāt saparṣatkābhyām saparṣatkebhyaḥ
Genitivesaparṣatkasya saparṣatkayoḥ saparṣatkānām
Locativesaparṣatke saparṣatkayoḥ saparṣatkeṣu

Compound saparṣatka -

Adverb -saparṣatkam -saparṣatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria