Declension table of ?saparṇa

Deva

NeuterSingularDualPlural
Nominativesaparṇam saparṇe saparṇāni
Vocativesaparṇa saparṇe saparṇāni
Accusativesaparṇam saparṇe saparṇāni
Instrumentalsaparṇena saparṇābhyām saparṇaiḥ
Dativesaparṇāya saparṇābhyām saparṇebhyaḥ
Ablativesaparṇāt saparṇābhyām saparṇebhyaḥ
Genitivesaparṇasya saparṇayoḥ saparṇānām
Locativesaparṇe saparṇayoḥ saparṇeṣu

Compound saparṇa -

Adverb -saparṇam -saparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria