Declension table of ?sapalāśa

Deva

NeuterSingularDualPlural
Nominativesapalāśam sapalāśe sapalāśāni
Vocativesapalāśa sapalāśe sapalāśāni
Accusativesapalāśam sapalāśe sapalāśāni
Instrumentalsapalāśena sapalāśābhyām sapalāśaiḥ
Dativesapalāśāya sapalāśābhyām sapalāśebhyaḥ
Ablativesapalāśāt sapalāśābhyām sapalāśebhyaḥ
Genitivesapalāśasya sapalāśayoḥ sapalāśānām
Locativesapalāśe sapalāśayoḥ sapalāśeṣu

Compound sapalāśa -

Adverb -sapalāśam -sapalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria