Declension table of ?sapalāśa

Deva

MasculineSingularDualPlural
Nominativesapalāśaḥ sapalāśau sapalāśāḥ
Vocativesapalāśa sapalāśau sapalāśāḥ
Accusativesapalāśam sapalāśau sapalāśān
Instrumentalsapalāśena sapalāśābhyām sapalāśaiḥ sapalāśebhiḥ
Dativesapalāśāya sapalāśābhyām sapalāśebhyaḥ
Ablativesapalāśāt sapalāśābhyām sapalāśebhyaḥ
Genitivesapalāśasya sapalāśayoḥ sapalāśānām
Locativesapalāśe sapalāśayoḥ sapalāśeṣu

Compound sapalāśa -

Adverb -sapalāśam -sapalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria