Declension table of sapakṣa

Deva

NeuterSingularDualPlural
Nominativesapakṣam sapakṣe sapakṣāṇi
Vocativesapakṣa sapakṣe sapakṣāṇi
Accusativesapakṣam sapakṣe sapakṣāṇi
Instrumentalsapakṣeṇa sapakṣābhyām sapakṣaiḥ
Dativesapakṣāya sapakṣābhyām sapakṣebhyaḥ
Ablativesapakṣāt sapakṣābhyām sapakṣebhyaḥ
Genitivesapakṣasya sapakṣayoḥ sapakṣāṇām
Locativesapakṣe sapakṣayoḥ sapakṣeṣu

Compound sapakṣa -

Adverb -sapakṣam -sapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria