Declension table of ?sapaṅkaja

Deva

NeuterSingularDualPlural
Nominativesapaṅkajam sapaṅkaje sapaṅkajāni
Vocativesapaṅkaja sapaṅkaje sapaṅkajāni
Accusativesapaṅkajam sapaṅkaje sapaṅkajāni
Instrumentalsapaṅkajena sapaṅkajābhyām sapaṅkajaiḥ
Dativesapaṅkajāya sapaṅkajābhyām sapaṅkajebhyaḥ
Ablativesapaṅkajāt sapaṅkajābhyām sapaṅkajebhyaḥ
Genitivesapaṅkajasya sapaṅkajayoḥ sapaṅkajānām
Locativesapaṅkaje sapaṅkajayoḥ sapaṅkajeṣu

Compound sapaṅkaja -

Adverb -sapaṅkajam -sapaṅkajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria