Declension table of ?sapadma

Deva

NeuterSingularDualPlural
Nominativesapadmam sapadme sapadmāni
Vocativesapadma sapadme sapadmāni
Accusativesapadmam sapadme sapadmāni
Instrumentalsapadmena sapadmābhyām sapadmaiḥ
Dativesapadmāya sapadmābhyām sapadmebhyaḥ
Ablativesapadmāt sapadmābhyām sapadmebhyaḥ
Genitivesapadmasya sapadmayoḥ sapadmānām
Locativesapadme sapadmayoḥ sapadmeṣu

Compound sapadma -

Adverb -sapadmam -sapadmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria