Declension table of ?sapāla

Deva

NeuterSingularDualPlural
Nominativesapālam sapāle sapālāni
Vocativesapāla sapāle sapālāni
Accusativesapālam sapāle sapālāni
Instrumentalsapālena sapālābhyām sapālaiḥ
Dativesapālāya sapālābhyām sapālebhyaḥ
Ablativesapālāt sapālābhyām sapālebhyaḥ
Genitivesapālasya sapālayoḥ sapālānām
Locativesapāle sapālayoḥ sapāleṣu

Compound sapāla -

Adverb -sapālam -sapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria