Declension table of ?sapāduka

Deva

NeuterSingularDualPlural
Nominativesapādukam sapāduke sapādukāni
Vocativesapāduka sapāduke sapādukāni
Accusativesapādukam sapāduke sapādukāni
Instrumentalsapādukena sapādukābhyām sapādukaiḥ
Dativesapādukāya sapādukābhyām sapādukebhyaḥ
Ablativesapādukāt sapādukābhyām sapādukebhyaḥ
Genitivesapādukasya sapādukayoḥ sapādukānām
Locativesapāduke sapādukayoḥ sapādukeṣu

Compound sapāduka -

Adverb -sapādukam -sapādukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria