Declension table of ?sapāduka

Deva

MasculineSingularDualPlural
Nominativesapādukaḥ sapādukau sapādukāḥ
Vocativesapāduka sapādukau sapādukāḥ
Accusativesapādukam sapādukau sapādukān
Instrumentalsapādukena sapādukābhyām sapādukaiḥ sapādukebhiḥ
Dativesapādukāya sapādukābhyām sapādukebhyaḥ
Ablativesapādukāt sapādukābhyām sapādukebhyaḥ
Genitivesapādukasya sapādukayoḥ sapādukānām
Locativesapāduke sapādukayoḥ sapādukeṣu

Compound sapāduka -

Adverb -sapādukam -sapādukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria