Declension table of ?sapādapīṭha

Deva

NeuterSingularDualPlural
Nominativesapādapīṭham sapādapīṭhe sapādapīṭhāni
Vocativesapādapīṭha sapādapīṭhe sapādapīṭhāni
Accusativesapādapīṭham sapādapīṭhe sapādapīṭhāni
Instrumentalsapādapīṭhena sapādapīṭhābhyām sapādapīṭhaiḥ
Dativesapādapīṭhāya sapādapīṭhābhyām sapādapīṭhebhyaḥ
Ablativesapādapīṭhāt sapādapīṭhābhyām sapādapīṭhebhyaḥ
Genitivesapādapīṭhasya sapādapīṭhayoḥ sapādapīṭhānām
Locativesapādapīṭhe sapādapīṭhayoḥ sapādapīṭheṣu

Compound sapādapīṭha -

Adverb -sapādapīṭham -sapādapīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria