Declension table of ?sapādapīṭha

Deva

MasculineSingularDualPlural
Nominativesapādapīṭhaḥ sapādapīṭhau sapādapīṭhāḥ
Vocativesapādapīṭha sapādapīṭhau sapādapīṭhāḥ
Accusativesapādapīṭham sapādapīṭhau sapādapīṭhān
Instrumentalsapādapīṭhena sapādapīṭhābhyām sapādapīṭhaiḥ sapādapīṭhebhiḥ
Dativesapādapīṭhāya sapādapīṭhābhyām sapādapīṭhebhyaḥ
Ablativesapādapīṭhāt sapādapīṭhābhyām sapādapīṭhebhyaḥ
Genitivesapādapīṭhasya sapādapīṭhayoḥ sapādapīṭhānām
Locativesapādapīṭhe sapādapīṭhayoḥ sapādapīṭheṣu

Compound sapādapīṭha -

Adverb -sapādapīṭham -sapādapīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria