Declension table of ?sapādalakṣmāpāla

Deva

MasculineSingularDualPlural
Nominativesapādalakṣmāpālaḥ sapādalakṣmāpālau sapādalakṣmāpālāḥ
Vocativesapādalakṣmāpāla sapādalakṣmāpālau sapādalakṣmāpālāḥ
Accusativesapādalakṣmāpālam sapādalakṣmāpālau sapādalakṣmāpālān
Instrumentalsapādalakṣmāpālena sapādalakṣmāpālābhyām sapādalakṣmāpālaiḥ sapādalakṣmāpālebhiḥ
Dativesapādalakṣmāpālāya sapādalakṣmāpālābhyām sapādalakṣmāpālebhyaḥ
Ablativesapādalakṣmāpālāt sapādalakṣmāpālābhyām sapādalakṣmāpālebhyaḥ
Genitivesapādalakṣmāpālasya sapādalakṣmāpālayoḥ sapādalakṣmāpālānām
Locativesapādalakṣmāpāle sapādalakṣmāpālayoḥ sapādalakṣmāpāleṣu

Compound sapādalakṣmāpāla -

Adverb -sapādalakṣmāpālam -sapādalakṣmāpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria